Friday, March 11, 2011

हिंदूं कालगणना

डॉ. संतोष राय


१५ निमेष = १ काष्ठा

३० काष्ठा = १ कला

३० कला = १ मुहूर्त

३० मुहूर्त = १ दिन- रात (दिवस)

१५ दिन- रात = १ पक्ष

२ पक्ष = १ महिना

६ महिने = १ दक्षिणायण

६ महिने = १ उत्तरायण

२ अयन = १ वर्ष

१ दक्षिणायण = १ दिव्य रात

१ उत्तरायण = १ दिव्य दिन

३० वर्षे = १ दिव्य मास

३६० वर्षे = १ दिव्य वर्ष

३,०३० वर्षे = १ सप्तर्षी वर्ष

६,०६० वर्षे = १ ध्रूव वर्ष

६६,००० वर्षे = १ दिव्य वर्ष सहस्र

१७,२८,००० वर्षे = १ सत्ययुग (कृतयुग)

१२,६६,००० वर्षे = १ त्रेतायुग

८,६४,००० वर्षे = १ द्वापरयुग

४,३२,००० वर्षे = १ कलियुग

४३,२०,००० वर्षे = १ चतुर्युगी

३०,६७,२०,००० वर्षे = १ मन्वंतर (७१ चतुर्युगी )

४,२६,४०,८०,००० वर्षे = १४ मन्वंतरे

२,५६,२०,००० वर्षे = मन्वंतर संध्यांश

१,६६,०८,५३,०६४ वर्षे = सृष्टीभुक्त काल (२०२० से)

२,३५,६१,४६,६३६ वर्षे = सृष्टीभोग्य काल (२०२० से)

४,३२,००,००,००० वर्षे = १ ब्रह्मदिन सहस्र चतुर्युगी

४,३२,००,००,००० वर्षे = १ ब्रह्मरात्री

No comments: